Declension table of ?kṣatravṛdh

Deva

MasculineSingularDualPlural
Nominativekṣatravṛt kṣatravṛdhau kṣatravṛdhaḥ
Vocativekṣatravṛt kṣatravṛdhau kṣatravṛdhaḥ
Accusativekṣatravṛdham kṣatravṛdhau kṣatravṛdhaḥ
Instrumentalkṣatravṛdhā kṣatravṛdbhyām kṣatravṛdbhiḥ
Dativekṣatravṛdhe kṣatravṛdbhyām kṣatravṛdbhyaḥ
Ablativekṣatravṛdhaḥ kṣatravṛdbhyām kṣatravṛdbhyaḥ
Genitivekṣatravṛdhaḥ kṣatravṛdhoḥ kṣatravṛdhām
Locativekṣatravṛdhi kṣatravṛdhoḥ kṣatravṛtsu

Compound kṣatravṛt -

Adverb -kṣatravṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria