Declension table of ?kṣatravṛddha

Deva

MasculineSingularDualPlural
Nominativekṣatravṛddhaḥ kṣatravṛddhau kṣatravṛddhāḥ
Vocativekṣatravṛddha kṣatravṛddhau kṣatravṛddhāḥ
Accusativekṣatravṛddham kṣatravṛddhau kṣatravṛddhān
Instrumentalkṣatravṛddhena kṣatravṛddhābhyām kṣatravṛddhaiḥ kṣatravṛddhebhiḥ
Dativekṣatravṛddhāya kṣatravṛddhābhyām kṣatravṛddhebhyaḥ
Ablativekṣatravṛddhāt kṣatravṛddhābhyām kṣatravṛddhebhyaḥ
Genitivekṣatravṛddhasya kṣatravṛddhayoḥ kṣatravṛddhānām
Locativekṣatravṛddhe kṣatravṛddhayoḥ kṣatravṛddheṣu

Compound kṣatravṛddha -

Adverb -kṣatravṛddham -kṣatravṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria