Declension table of ?kṣatrajātā

Deva

FeminineSingularDualPlural
Nominativekṣatrajātā kṣatrajāte kṣatrajātāḥ
Vocativekṣatrajāte kṣatrajāte kṣatrajātāḥ
Accusativekṣatrajātām kṣatrajāte kṣatrajātāḥ
Instrumentalkṣatrajātayā kṣatrajātābhyām kṣatrajātābhiḥ
Dativekṣatrajātāyai kṣatrajātābhyām kṣatrajātābhyaḥ
Ablativekṣatrajātāyāḥ kṣatrajātābhyām kṣatrajātābhyaḥ
Genitivekṣatrajātāyāḥ kṣatrajātayoḥ kṣatrajātānām
Locativekṣatrajātāyām kṣatrajātayoḥ kṣatrajātāsu

Adverb -kṣatrajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria