Declension table of ?kṣatrajāta

Deva

NeuterSingularDualPlural
Nominativekṣatrajātam kṣatrajāte kṣatrajātāni
Vocativekṣatrajāta kṣatrajāte kṣatrajātāni
Accusativekṣatrajātam kṣatrajāte kṣatrajātāni
Instrumentalkṣatrajātena kṣatrajātābhyām kṣatrajātaiḥ
Dativekṣatrajātāya kṣatrajātābhyām kṣatrajātebhyaḥ
Ablativekṣatrajātāt kṣatrajātābhyām kṣatrajātebhyaḥ
Genitivekṣatrajātasya kṣatrajātayoḥ kṣatrajātānām
Locativekṣatrajāte kṣatrajātayoḥ kṣatrajāteṣu

Compound kṣatrajāta -

Adverb -kṣatrajātam -kṣatrajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria