Declension table of ?kṣatradharman

Deva

MasculineSingularDualPlural
Nominativekṣatradharmā kṣatradharmāṇau kṣatradharmāṇaḥ
Vocativekṣatradharman kṣatradharmāṇau kṣatradharmāṇaḥ
Accusativekṣatradharmāṇam kṣatradharmāṇau kṣatradharmaṇaḥ
Instrumentalkṣatradharmaṇā kṣatradharmabhyām kṣatradharmabhiḥ
Dativekṣatradharmaṇe kṣatradharmabhyām kṣatradharmabhyaḥ
Ablativekṣatradharmaṇaḥ kṣatradharmabhyām kṣatradharmabhyaḥ
Genitivekṣatradharmaṇaḥ kṣatradharmaṇoḥ kṣatradharmaṇām
Locativekṣatradharmaṇi kṣatradharmaṇoḥ kṣatradharmasu

Compound kṣatradharma -

Adverb -kṣatradharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria