Declension table of ?kṣatradharmānuga

Deva

NeuterSingularDualPlural
Nominativekṣatradharmānugam kṣatradharmānuge kṣatradharmānugāni
Vocativekṣatradharmānuga kṣatradharmānuge kṣatradharmānugāni
Accusativekṣatradharmānugam kṣatradharmānuge kṣatradharmānugāni
Instrumentalkṣatradharmānugena kṣatradharmānugābhyām kṣatradharmānugaiḥ
Dativekṣatradharmānugāya kṣatradharmānugābhyām kṣatradharmānugebhyaḥ
Ablativekṣatradharmānugāt kṣatradharmānugābhyām kṣatradharmānugebhyaḥ
Genitivekṣatradharmānugasya kṣatradharmānugayoḥ kṣatradharmānugānām
Locativekṣatradharmānuge kṣatradharmānugayoḥ kṣatradharmānugeṣu

Compound kṣatradharmānuga -

Adverb -kṣatradharmānugam -kṣatradharmānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria