Declension table of ?kṣatradharmānuga

Deva

MasculineSingularDualPlural
Nominativekṣatradharmānugaḥ kṣatradharmānugau kṣatradharmānugāḥ
Vocativekṣatradharmānuga kṣatradharmānugau kṣatradharmānugāḥ
Accusativekṣatradharmānugam kṣatradharmānugau kṣatradharmānugān
Instrumentalkṣatradharmānugena kṣatradharmānugābhyām kṣatradharmānugaiḥ kṣatradharmānugebhiḥ
Dativekṣatradharmānugāya kṣatradharmānugābhyām kṣatradharmānugebhyaḥ
Ablativekṣatradharmānugāt kṣatradharmānugābhyām kṣatradharmānugebhyaḥ
Genitivekṣatradharmānugasya kṣatradharmānugayoḥ kṣatradharmānugānām
Locativekṣatradharmānuge kṣatradharmānugayoḥ kṣatradharmānugeṣu

Compound kṣatradharmānuga -

Adverb -kṣatradharmānugam -kṣatradharmānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria