Declension table of ?kṣatradharmaṇā

Deva

FeminineSingularDualPlural
Nominativekṣatradharmaṇā kṣatradharmaṇe kṣatradharmaṇāḥ
Vocativekṣatradharmaṇe kṣatradharmaṇe kṣatradharmaṇāḥ
Accusativekṣatradharmaṇām kṣatradharmaṇe kṣatradharmaṇāḥ
Instrumentalkṣatradharmaṇayā kṣatradharmaṇābhyām kṣatradharmaṇābhiḥ
Dativekṣatradharmaṇāyai kṣatradharmaṇābhyām kṣatradharmaṇābhyaḥ
Ablativekṣatradharmaṇāyāḥ kṣatradharmaṇābhyām kṣatradharmaṇābhyaḥ
Genitivekṣatradharmaṇāyāḥ kṣatradharmaṇayoḥ kṣatradharmaṇānām
Locativekṣatradharmaṇāyām kṣatradharmaṇayoḥ kṣatradharmaṇāsu

Adverb -kṣatradharmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria