Declension table of ?kṣatrabheda

Deva

MasculineSingularDualPlural
Nominativekṣatrabhedaḥ kṣatrabhedau kṣatrabhedāḥ
Vocativekṣatrabheda kṣatrabhedau kṣatrabhedāḥ
Accusativekṣatrabhedam kṣatrabhedau kṣatrabhedān
Instrumentalkṣatrabhedena kṣatrabhedābhyām kṣatrabhedaiḥ kṣatrabhedebhiḥ
Dativekṣatrabhedāya kṣatrabhedābhyām kṣatrabhedebhyaḥ
Ablativekṣatrabhedāt kṣatrabhedābhyām kṣatrabhedebhyaḥ
Genitivekṣatrabhedasya kṣatrabhedayoḥ kṣatrabhedānām
Locativekṣatrabhede kṣatrabhedayoḥ kṣatrabhedeṣu

Compound kṣatrabheda -

Adverb -kṣatrabhedam -kṣatrabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria