Declension table of ?kṣatrabhṛtā

Deva

FeminineSingularDualPlural
Nominativekṣatrabhṛtā kṣatrabhṛte kṣatrabhṛtāḥ
Vocativekṣatrabhṛte kṣatrabhṛte kṣatrabhṛtāḥ
Accusativekṣatrabhṛtām kṣatrabhṛte kṣatrabhṛtāḥ
Instrumentalkṣatrabhṛtayā kṣatrabhṛtābhyām kṣatrabhṛtābhiḥ
Dativekṣatrabhṛtāyai kṣatrabhṛtābhyām kṣatrabhṛtābhyaḥ
Ablativekṣatrabhṛtāyāḥ kṣatrabhṛtābhyām kṣatrabhṛtābhyaḥ
Genitivekṣatrabhṛtāyāḥ kṣatrabhṛtayoḥ kṣatrabhṛtānām
Locativekṣatrabhṛtāyām kṣatrabhṛtayoḥ kṣatrabhṛtāsu

Adverb -kṣatrabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria