Declension table of ?kṣatrabhṛt

Deva

NeuterSingularDualPlural
Nominativekṣatrabhṛt kṣatrabhṛtī kṣatrabhṛnti
Vocativekṣatrabhṛt kṣatrabhṛtī kṣatrabhṛnti
Accusativekṣatrabhṛt kṣatrabhṛtī kṣatrabhṛnti
Instrumentalkṣatrabhṛtā kṣatrabhṛdbhyām kṣatrabhṛdbhiḥ
Dativekṣatrabhṛte kṣatrabhṛdbhyām kṣatrabhṛdbhyaḥ
Ablativekṣatrabhṛtaḥ kṣatrabhṛdbhyām kṣatrabhṛdbhyaḥ
Genitivekṣatrabhṛtaḥ kṣatrabhṛtoḥ kṣatrabhṛtām
Locativekṣatrabhṛti kṣatrabhṛtoḥ kṣatrabhṛtsu

Compound kṣatrabhṛt -

Adverb -kṣatrabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria