Declension table of kṣatrabandhu

Deva

NeuterSingularDualPlural
Nominativekṣatrabandhu kṣatrabandhunī kṣatrabandhūni
Vocativekṣatrabandhu kṣatrabandhunī kṣatrabandhūni
Accusativekṣatrabandhu kṣatrabandhunī kṣatrabandhūni
Instrumentalkṣatrabandhunā kṣatrabandhubhyām kṣatrabandhubhiḥ
Dativekṣatrabandhune kṣatrabandhubhyām kṣatrabandhubhyaḥ
Ablativekṣatrabandhunaḥ kṣatrabandhubhyām kṣatrabandhubhyaḥ
Genitivekṣatrabandhunaḥ kṣatrabandhunoḥ kṣatrabandhūnām
Locativekṣatrabandhuni kṣatrabandhunoḥ kṣatrabandhuṣu

Compound kṣatrabandhu -

Adverb -kṣatrabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria