Declension table of kṣatrabandhu

Deva

MasculineSingularDualPlural
Nominativekṣatrabandhuḥ kṣatrabandhū kṣatrabandhavaḥ
Vocativekṣatrabandho kṣatrabandhū kṣatrabandhavaḥ
Accusativekṣatrabandhum kṣatrabandhū kṣatrabandhūn
Instrumentalkṣatrabandhunā kṣatrabandhubhyām kṣatrabandhubhiḥ
Dativekṣatrabandhave kṣatrabandhubhyām kṣatrabandhubhyaḥ
Ablativekṣatrabandhoḥ kṣatrabandhubhyām kṣatrabandhubhyaḥ
Genitivekṣatrabandhoḥ kṣatrabandhvoḥ kṣatrabandhūnām
Locativekṣatrabandhau kṣatrabandhvoḥ kṣatrabandhuṣu

Compound kṣatrabandhu -

Adverb -kṣatrabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria