Declension table of ?kṣatrāyatanīyā

Deva

FeminineSingularDualPlural
Nominativekṣatrāyatanīyā kṣatrāyatanīye kṣatrāyatanīyāḥ
Vocativekṣatrāyatanīye kṣatrāyatanīye kṣatrāyatanīyāḥ
Accusativekṣatrāyatanīyām kṣatrāyatanīye kṣatrāyatanīyāḥ
Instrumentalkṣatrāyatanīyayā kṣatrāyatanīyābhyām kṣatrāyatanīyābhiḥ
Dativekṣatrāyatanīyāyai kṣatrāyatanīyābhyām kṣatrāyatanīyābhyaḥ
Ablativekṣatrāyatanīyāyāḥ kṣatrāyatanīyābhyām kṣatrāyatanīyābhyaḥ
Genitivekṣatrāyatanīyāyāḥ kṣatrāyatanīyayoḥ kṣatrāyatanīyānām
Locativekṣatrāyatanīyāyām kṣatrāyatanīyayoḥ kṣatrāyatanīyāsu

Adverb -kṣatrāyatanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria