Declension table of ?kṣatrāyatanīya

Deva

MasculineSingularDualPlural
Nominativekṣatrāyatanīyaḥ kṣatrāyatanīyau kṣatrāyatanīyāḥ
Vocativekṣatrāyatanīya kṣatrāyatanīyau kṣatrāyatanīyāḥ
Accusativekṣatrāyatanīyam kṣatrāyatanīyau kṣatrāyatanīyān
Instrumentalkṣatrāyatanīyena kṣatrāyatanīyābhyām kṣatrāyatanīyaiḥ kṣatrāyatanīyebhiḥ
Dativekṣatrāyatanīyāya kṣatrāyatanīyābhyām kṣatrāyatanīyebhyaḥ
Ablativekṣatrāyatanīyāt kṣatrāyatanīyābhyām kṣatrāyatanīyebhyaḥ
Genitivekṣatrāyatanīyasya kṣatrāyatanīyayoḥ kṣatrāyatanīyānām
Locativekṣatrāyatanīye kṣatrāyatanīyayoḥ kṣatrāyatanīyeṣu

Compound kṣatrāyatanīya -

Adverb -kṣatrāyatanīyam -kṣatrāyatanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria