Declension table of ?kṣatrānvayā

Deva

FeminineSingularDualPlural
Nominativekṣatrānvayā kṣatrānvaye kṣatrānvayāḥ
Vocativekṣatrānvaye kṣatrānvaye kṣatrānvayāḥ
Accusativekṣatrānvayām kṣatrānvaye kṣatrānvayāḥ
Instrumentalkṣatrānvayayā kṣatrānvayābhyām kṣatrānvayābhiḥ
Dativekṣatrānvayāyai kṣatrānvayābhyām kṣatrānvayābhyaḥ
Ablativekṣatrānvayāyāḥ kṣatrānvayābhyām kṣatrānvayābhyaḥ
Genitivekṣatrānvayāyāḥ kṣatrānvayayoḥ kṣatrānvayānām
Locativekṣatrānvayāyām kṣatrānvayayoḥ kṣatrānvayāsu

Adverb -kṣatrānvayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria