Declension table of ?kṣatrānvaya

Deva

NeuterSingularDualPlural
Nominativekṣatrānvayam kṣatrānvaye kṣatrānvayāni
Vocativekṣatrānvaya kṣatrānvaye kṣatrānvayāni
Accusativekṣatrānvayam kṣatrānvaye kṣatrānvayāni
Instrumentalkṣatrānvayena kṣatrānvayābhyām kṣatrānvayaiḥ
Dativekṣatrānvayāya kṣatrānvayābhyām kṣatrānvayebhyaḥ
Ablativekṣatrānvayāt kṣatrānvayābhyām kṣatrānvayebhyaḥ
Genitivekṣatrānvayasya kṣatrānvayayoḥ kṣatrānvayānām
Locativekṣatrānvaye kṣatrānvayayoḥ kṣatrānvayeṣu

Compound kṣatrānvaya -

Adverb -kṣatrānvayam -kṣatrānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria