Declension table of ?kṣatottha

Deva

NeuterSingularDualPlural
Nominativekṣatottham kṣatotthe kṣatotthāni
Vocativekṣatottha kṣatotthe kṣatotthāni
Accusativekṣatottham kṣatotthe kṣatotthāni
Instrumentalkṣatotthena kṣatotthābhyām kṣatotthaiḥ
Dativekṣatotthāya kṣatotthābhyām kṣatotthebhyaḥ
Ablativekṣatotthāt kṣatotthābhyām kṣatotthebhyaḥ
Genitivekṣatotthasya kṣatotthayoḥ kṣatotthānām
Locativekṣatotthe kṣatotthayoḥ kṣatottheṣu

Compound kṣatottha -

Adverb -kṣatottham -kṣatotthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria