Declension table of ?kṣatodbhavā

Deva

FeminineSingularDualPlural
Nominativekṣatodbhavā kṣatodbhave kṣatodbhavāḥ
Vocativekṣatodbhave kṣatodbhave kṣatodbhavāḥ
Accusativekṣatodbhavām kṣatodbhave kṣatodbhavāḥ
Instrumentalkṣatodbhavayā kṣatodbhavābhyām kṣatodbhavābhiḥ
Dativekṣatodbhavāyai kṣatodbhavābhyām kṣatodbhavābhyaḥ
Ablativekṣatodbhavāyāḥ kṣatodbhavābhyām kṣatodbhavābhyaḥ
Genitivekṣatodbhavāyāḥ kṣatodbhavayoḥ kṣatodbhavānām
Locativekṣatodbhavāyām kṣatodbhavayoḥ kṣatodbhavāsu

Adverb -kṣatodbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria