Declension table of ?kṣatodbhava

Deva

NeuterSingularDualPlural
Nominativekṣatodbhavam kṣatodbhave kṣatodbhavāni
Vocativekṣatodbhava kṣatodbhave kṣatodbhavāni
Accusativekṣatodbhavam kṣatodbhave kṣatodbhavāni
Instrumentalkṣatodbhavena kṣatodbhavābhyām kṣatodbhavaiḥ
Dativekṣatodbhavāya kṣatodbhavābhyām kṣatodbhavebhyaḥ
Ablativekṣatodbhavāt kṣatodbhavābhyām kṣatodbhavebhyaḥ
Genitivekṣatodbhavasya kṣatodbhavayoḥ kṣatodbhavānām
Locativekṣatodbhave kṣatodbhavayoḥ kṣatodbhaveṣu

Compound kṣatodbhava -

Adverb -kṣatodbhavam -kṣatodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria