Declension table of ?kṣatodbhava

Deva

MasculineSingularDualPlural
Nominativekṣatodbhavaḥ kṣatodbhavau kṣatodbhavāḥ
Vocativekṣatodbhava kṣatodbhavau kṣatodbhavāḥ
Accusativekṣatodbhavam kṣatodbhavau kṣatodbhavān
Instrumentalkṣatodbhavena kṣatodbhavābhyām kṣatodbhavaiḥ kṣatodbhavebhiḥ
Dativekṣatodbhavāya kṣatodbhavābhyām kṣatodbhavebhyaḥ
Ablativekṣatodbhavāt kṣatodbhavābhyām kṣatodbhavebhyaḥ
Genitivekṣatodbhavasya kṣatodbhavayoḥ kṣatodbhavānām
Locativekṣatodbhave kṣatodbhavayoḥ kṣatodbhaveṣu

Compound kṣatodbhava -

Adverb -kṣatodbhavam -kṣatodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria