Declension table of ?kṣatodara

Deva

NeuterSingularDualPlural
Nominativekṣatodaram kṣatodare kṣatodarāṇi
Vocativekṣatodara kṣatodare kṣatodarāṇi
Accusativekṣatodaram kṣatodare kṣatodarāṇi
Instrumentalkṣatodareṇa kṣatodarābhyām kṣatodaraiḥ
Dativekṣatodarāya kṣatodarābhyām kṣatodarebhyaḥ
Ablativekṣatodarāt kṣatodarābhyām kṣatodarebhyaḥ
Genitivekṣatodarasya kṣatodarayoḥ kṣatodarāṇām
Locativekṣatodare kṣatodarayoḥ kṣatodareṣu

Compound kṣatodara -

Adverb -kṣatodaram -kṣatodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria