Declension table of ?kṣatimat

Deva

NeuterSingularDualPlural
Nominativekṣatimat kṣatimantī kṣatimatī kṣatimanti
Vocativekṣatimat kṣatimantī kṣatimatī kṣatimanti
Accusativekṣatimat kṣatimantī kṣatimatī kṣatimanti
Instrumentalkṣatimatā kṣatimadbhyām kṣatimadbhiḥ
Dativekṣatimate kṣatimadbhyām kṣatimadbhyaḥ
Ablativekṣatimataḥ kṣatimadbhyām kṣatimadbhyaḥ
Genitivekṣatimataḥ kṣatimatoḥ kṣatimatām
Locativekṣatimati kṣatimatoḥ kṣatimatsu

Adverb -kṣatimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria