Declension table of ?kṣatavrata

Deva

NeuterSingularDualPlural
Nominativekṣatavratam kṣatavrate kṣatavratāni
Vocativekṣatavrata kṣatavrate kṣatavratāni
Accusativekṣatavratam kṣatavrate kṣatavratāni
Instrumentalkṣatavratena kṣatavratābhyām kṣatavrataiḥ
Dativekṣatavratāya kṣatavratābhyām kṣatavratebhyaḥ
Ablativekṣatavratāt kṣatavratābhyām kṣatavratebhyaḥ
Genitivekṣatavratasya kṣatavratayoḥ kṣatavratānām
Locativekṣatavrate kṣatavratayoḥ kṣatavrateṣu

Compound kṣatavrata -

Adverb -kṣatavratam -kṣatavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria