Declension table of ?kṣatavrata

Deva

MasculineSingularDualPlural
Nominativekṣatavrataḥ kṣatavratau kṣatavratāḥ
Vocativekṣatavrata kṣatavratau kṣatavratāḥ
Accusativekṣatavratam kṣatavratau kṣatavratān
Instrumentalkṣatavratena kṣatavratābhyām kṣatavrataiḥ kṣatavratebhiḥ
Dativekṣatavratāya kṣatavratābhyām kṣatavratebhyaḥ
Ablativekṣatavratāt kṣatavratābhyām kṣatavratebhyaḥ
Genitivekṣatavratasya kṣatavratayoḥ kṣatavratānām
Locativekṣatavrate kṣatavratayoḥ kṣatavrateṣu

Compound kṣatavrata -

Adverb -kṣatavratam -kṣatavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria