Declension table of ?kṣatavraṇa

Deva

MasculineSingularDualPlural
Nominativekṣatavraṇaḥ kṣatavraṇau kṣatavraṇāḥ
Vocativekṣatavraṇa kṣatavraṇau kṣatavraṇāḥ
Accusativekṣatavraṇam kṣatavraṇau kṣatavraṇān
Instrumentalkṣatavraṇena kṣatavraṇābhyām kṣatavraṇaiḥ kṣatavraṇebhiḥ
Dativekṣatavraṇāya kṣatavraṇābhyām kṣatavraṇebhyaḥ
Ablativekṣatavraṇāt kṣatavraṇābhyām kṣatavraṇebhyaḥ
Genitivekṣatavraṇasya kṣatavraṇayoḥ kṣatavraṇānām
Locativekṣatavraṇe kṣatavraṇayoḥ kṣatavraṇeṣu

Compound kṣatavraṇa -

Adverb -kṣatavraṇam -kṣatavraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria