Declension table of ?kṣatavikṣata

Deva

NeuterSingularDualPlural
Nominativekṣatavikṣatam kṣatavikṣate kṣatavikṣatāni
Vocativekṣatavikṣata kṣatavikṣate kṣatavikṣatāni
Accusativekṣatavikṣatam kṣatavikṣate kṣatavikṣatāni
Instrumentalkṣatavikṣatena kṣatavikṣatābhyām kṣatavikṣataiḥ
Dativekṣatavikṣatāya kṣatavikṣatābhyām kṣatavikṣatebhyaḥ
Ablativekṣatavikṣatāt kṣatavikṣatābhyām kṣatavikṣatebhyaḥ
Genitivekṣatavikṣatasya kṣatavikṣatayoḥ kṣatavikṣatānām
Locativekṣatavikṣate kṣatavikṣatayoḥ kṣatavikṣateṣu

Compound kṣatavikṣata -

Adverb -kṣatavikṣatam -kṣatavikṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria