Declension table of ?kṣatavidhvaṃsin

Deva

MasculineSingularDualPlural
Nominativekṣatavidhvaṃsī kṣatavidhvaṃsinau kṣatavidhvaṃsinaḥ
Vocativekṣatavidhvaṃsin kṣatavidhvaṃsinau kṣatavidhvaṃsinaḥ
Accusativekṣatavidhvaṃsinam kṣatavidhvaṃsinau kṣatavidhvaṃsinaḥ
Instrumentalkṣatavidhvaṃsinā kṣatavidhvaṃsibhyām kṣatavidhvaṃsibhiḥ
Dativekṣatavidhvaṃsine kṣatavidhvaṃsibhyām kṣatavidhvaṃsibhyaḥ
Ablativekṣatavidhvaṃsinaḥ kṣatavidhvaṃsibhyām kṣatavidhvaṃsibhyaḥ
Genitivekṣatavidhvaṃsinaḥ kṣatavidhvaṃsinoḥ kṣatavidhvaṃsinām
Locativekṣatavidhvaṃsini kṣatavidhvaṃsinoḥ kṣatavidhvaṃsiṣu

Compound kṣatavidhvaṃsi -

Adverb -kṣatavidhvaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria