Declension table of ?kṣatavṛtti

Deva

MasculineSingularDualPlural
Nominativekṣatavṛttiḥ kṣatavṛttī kṣatavṛttayaḥ
Vocativekṣatavṛtte kṣatavṛttī kṣatavṛttayaḥ
Accusativekṣatavṛttim kṣatavṛttī kṣatavṛttīn
Instrumentalkṣatavṛttinā kṣatavṛttibhyām kṣatavṛttibhiḥ
Dativekṣatavṛttaye kṣatavṛttibhyām kṣatavṛttibhyaḥ
Ablativekṣatavṛtteḥ kṣatavṛttibhyām kṣatavṛttibhyaḥ
Genitivekṣatavṛtteḥ kṣatavṛttyoḥ kṣatavṛttīnām
Locativekṣatavṛttau kṣatavṛttyoḥ kṣatavṛttiṣu

Compound kṣatavṛtti -

Adverb -kṣatavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria