Declension table of ?kṣatatejas

Deva

NeuterSingularDualPlural
Nominativekṣatatejaḥ kṣatatejasī kṣatatejāṃsi
Vocativekṣatatejaḥ kṣatatejasī kṣatatejāṃsi
Accusativekṣatatejaḥ kṣatatejasī kṣatatejāṃsi
Instrumentalkṣatatejasā kṣatatejobhyām kṣatatejobhiḥ
Dativekṣatatejase kṣatatejobhyām kṣatatejobhyaḥ
Ablativekṣatatejasaḥ kṣatatejobhyām kṣatatejobhyaḥ
Genitivekṣatatejasaḥ kṣatatejasoḥ kṣatatejasām
Locativekṣatatejasi kṣatatejasoḥ kṣatatejaḥsu

Compound kṣatatejas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria