Declension table of ?kṣatatejas

Deva

MasculineSingularDualPlural
Nominativekṣatatejāḥ kṣatatejasau kṣatatejasaḥ
Vocativekṣatatejaḥ kṣatatejasau kṣatatejasaḥ
Accusativekṣatatejasam kṣatatejasau kṣatatejasaḥ
Instrumentalkṣatatejasā kṣatatejobhyām kṣatatejobhiḥ
Dativekṣatatejase kṣatatejobhyām kṣatatejobhyaḥ
Ablativekṣatatejasaḥ kṣatatejobhyām kṣatatejobhyaḥ
Genitivekṣatatejasaḥ kṣatatejasoḥ kṣatatejasām
Locativekṣatatejasi kṣatatejasoḥ kṣatatejaḥsu

Compound kṣatatejas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria