Declension table of ?kṣatasarpaṇa

Deva

NeuterSingularDualPlural
Nominativekṣatasarpaṇam kṣatasarpaṇe kṣatasarpaṇāni
Vocativekṣatasarpaṇa kṣatasarpaṇe kṣatasarpaṇāni
Accusativekṣatasarpaṇam kṣatasarpaṇe kṣatasarpaṇāni
Instrumentalkṣatasarpaṇena kṣatasarpaṇābhyām kṣatasarpaṇaiḥ
Dativekṣatasarpaṇāya kṣatasarpaṇābhyām kṣatasarpaṇebhyaḥ
Ablativekṣatasarpaṇāt kṣatasarpaṇābhyām kṣatasarpaṇebhyaḥ
Genitivekṣatasarpaṇasya kṣatasarpaṇayoḥ kṣatasarpaṇānām
Locativekṣatasarpaṇe kṣatasarpaṇayoḥ kṣatasarpaṇeṣu

Compound kṣatasarpaṇa -

Adverb -kṣatasarpaṇam -kṣatasarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria