Declension table of ?kṣatarohaṇa

Deva

NeuterSingularDualPlural
Nominativekṣatarohaṇam kṣatarohaṇe kṣatarohaṇāni
Vocativekṣatarohaṇa kṣatarohaṇe kṣatarohaṇāni
Accusativekṣatarohaṇam kṣatarohaṇe kṣatarohaṇāni
Instrumentalkṣatarohaṇena kṣatarohaṇābhyām kṣatarohaṇaiḥ
Dativekṣatarohaṇāya kṣatarohaṇābhyām kṣatarohaṇebhyaḥ
Ablativekṣatarohaṇāt kṣatarohaṇābhyām kṣatarohaṇebhyaḥ
Genitivekṣatarohaṇasya kṣatarohaṇayoḥ kṣatarohaṇānām
Locativekṣatarohaṇe kṣatarohaṇayoḥ kṣatarohaṇeṣu

Compound kṣatarohaṇa -

Adverb -kṣatarohaṇam -kṣatarohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria