Declension table of ?kṣatapuṇyaleśā

Deva

FeminineSingularDualPlural
Nominativekṣatapuṇyaleśā kṣatapuṇyaleśe kṣatapuṇyaleśāḥ
Vocativekṣatapuṇyaleśe kṣatapuṇyaleśe kṣatapuṇyaleśāḥ
Accusativekṣatapuṇyaleśām kṣatapuṇyaleśe kṣatapuṇyaleśāḥ
Instrumentalkṣatapuṇyaleśayā kṣatapuṇyaleśābhyām kṣatapuṇyaleśābhiḥ
Dativekṣatapuṇyaleśāyai kṣatapuṇyaleśābhyām kṣatapuṇyaleśābhyaḥ
Ablativekṣatapuṇyaleśāyāḥ kṣatapuṇyaleśābhyām kṣatapuṇyaleśābhyaḥ
Genitivekṣatapuṇyaleśāyāḥ kṣatapuṇyaleśayoḥ kṣatapuṇyaleśānām
Locativekṣatapuṇyaleśāyām kṣatapuṇyaleśayoḥ kṣatapuṇyaleśāsu

Adverb -kṣatapuṇyaleśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria