Declension table of ?kṣatapuṇyaleśa

Deva

NeuterSingularDualPlural
Nominativekṣatapuṇyaleśam kṣatapuṇyaleśe kṣatapuṇyaleśāni
Vocativekṣatapuṇyaleśa kṣatapuṇyaleśe kṣatapuṇyaleśāni
Accusativekṣatapuṇyaleśam kṣatapuṇyaleśe kṣatapuṇyaleśāni
Instrumentalkṣatapuṇyaleśena kṣatapuṇyaleśābhyām kṣatapuṇyaleśaiḥ
Dativekṣatapuṇyaleśāya kṣatapuṇyaleśābhyām kṣatapuṇyaleśebhyaḥ
Ablativekṣatapuṇyaleśāt kṣatapuṇyaleśābhyām kṣatapuṇyaleśebhyaḥ
Genitivekṣatapuṇyaleśasya kṣatapuṇyaleśayoḥ kṣatapuṇyaleśānām
Locativekṣatapuṇyaleśe kṣatapuṇyaleśayoḥ kṣatapuṇyaleśeṣu

Compound kṣatapuṇyaleśa -

Adverb -kṣatapuṇyaleśam -kṣatapuṇyaleśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria