Declension table of ?kṣatapuṇyaleśa

Deva

MasculineSingularDualPlural
Nominativekṣatapuṇyaleśaḥ kṣatapuṇyaleśau kṣatapuṇyaleśāḥ
Vocativekṣatapuṇyaleśa kṣatapuṇyaleśau kṣatapuṇyaleśāḥ
Accusativekṣatapuṇyaleśam kṣatapuṇyaleśau kṣatapuṇyaleśān
Instrumentalkṣatapuṇyaleśena kṣatapuṇyaleśābhyām kṣatapuṇyaleśaiḥ kṣatapuṇyaleśebhiḥ
Dativekṣatapuṇyaleśāya kṣatapuṇyaleśābhyām kṣatapuṇyaleśebhyaḥ
Ablativekṣatapuṇyaleśāt kṣatapuṇyaleśābhyām kṣatapuṇyaleśebhyaḥ
Genitivekṣatapuṇyaleśasya kṣatapuṇyaleśayoḥ kṣatapuṇyaleśānām
Locativekṣatapuṇyaleśe kṣatapuṇyaleśayoḥ kṣatapuṇyaleśeṣu

Compound kṣatapuṇyaleśa -

Adverb -kṣatapuṇyaleśam -kṣatapuṇyaleśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria