Declension table of ?kṣatakṛtā

Deva

FeminineSingularDualPlural
Nominativekṣatakṛtā kṣatakṛte kṣatakṛtāḥ
Vocativekṣatakṛte kṣatakṛte kṣatakṛtāḥ
Accusativekṣatakṛtām kṣatakṛte kṣatakṛtāḥ
Instrumentalkṣatakṛtayā kṣatakṛtābhyām kṣatakṛtābhiḥ
Dativekṣatakṛtāyai kṣatakṛtābhyām kṣatakṛtābhyaḥ
Ablativekṣatakṛtāyāḥ kṣatakṛtābhyām kṣatakṛtābhyaḥ
Genitivekṣatakṛtāyāḥ kṣatakṛtayoḥ kṣatakṛtānām
Locativekṣatakṛtāyām kṣatakṛtayoḥ kṣatakṛtāsu

Adverb -kṣatakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria