Declension table of ?kṣatakṛta

Deva

MasculineSingularDualPlural
Nominativekṣatakṛtaḥ kṣatakṛtau kṣatakṛtāḥ
Vocativekṣatakṛta kṣatakṛtau kṣatakṛtāḥ
Accusativekṣatakṛtam kṣatakṛtau kṣatakṛtān
Instrumentalkṣatakṛtena kṣatakṛtābhyām kṣatakṛtaiḥ kṣatakṛtebhiḥ
Dativekṣatakṛtāya kṣatakṛtābhyām kṣatakṛtebhyaḥ
Ablativekṣatakṛtāt kṣatakṛtābhyām kṣatakṛtebhyaḥ
Genitivekṣatakṛtasya kṣatakṛtayoḥ kṣatakṛtānām
Locativekṣatakṛte kṣatakṛtayoḥ kṣatakṛteṣu

Compound kṣatakṛta -

Adverb -kṣatakṛtam -kṣatakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria