Declension table of ?kṣatajapāta

Deva

MasculineSingularDualPlural
Nominativekṣatajapātaḥ kṣatajapātau kṣatajapātāḥ
Vocativekṣatajapāta kṣatajapātau kṣatajapātāḥ
Accusativekṣatajapātam kṣatajapātau kṣatajapātān
Instrumentalkṣatajapātena kṣatajapātābhyām kṣatajapātaiḥ kṣatajapātebhiḥ
Dativekṣatajapātāya kṣatajapātābhyām kṣatajapātebhyaḥ
Ablativekṣatajapātāt kṣatajapātābhyām kṣatajapātebhyaḥ
Genitivekṣatajapātasya kṣatajapātayoḥ kṣatajapātānām
Locativekṣatajapāte kṣatajapātayoḥ kṣatajapāteṣu

Compound kṣatajapāta -

Adverb -kṣatajapātam -kṣatajapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria