Declension table of ?kṣatajanman

Deva

NeuterSingularDualPlural
Nominativekṣatajanma kṣatajanmanī kṣatajanmāni
Vocativekṣatajanman kṣatajanma kṣatajanmanī kṣatajanmāni
Accusativekṣatajanma kṣatajanmanī kṣatajanmāni
Instrumentalkṣatajanmanā kṣatajanmabhyām kṣatajanmabhiḥ
Dativekṣatajanmane kṣatajanmabhyām kṣatajanmabhyaḥ
Ablativekṣatajanmanaḥ kṣatajanmabhyām kṣatajanmabhyaḥ
Genitivekṣatajanmanaḥ kṣatajanmanoḥ kṣatajanmanām
Locativekṣatajanmani kṣatajanmanoḥ kṣatajanmasu

Compound kṣatajanma -

Adverb -kṣatajanma -kṣatajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria