Declension table of ?kṣatajaṣṭhīvin

Deva

NeuterSingularDualPlural
Nominativekṣatajaṣṭhīvi kṣatajaṣṭhīvinī kṣatajaṣṭhīvīni
Vocativekṣatajaṣṭhīvin kṣatajaṣṭhīvi kṣatajaṣṭhīvinī kṣatajaṣṭhīvīni
Accusativekṣatajaṣṭhīvi kṣatajaṣṭhīvinī kṣatajaṣṭhīvīni
Instrumentalkṣatajaṣṭhīvinā kṣatajaṣṭhīvibhyām kṣatajaṣṭhīvibhiḥ
Dativekṣatajaṣṭhīvine kṣatajaṣṭhīvibhyām kṣatajaṣṭhīvibhyaḥ
Ablativekṣatajaṣṭhīvinaḥ kṣatajaṣṭhīvibhyām kṣatajaṣṭhīvibhyaḥ
Genitivekṣatajaṣṭhīvinaḥ kṣatajaṣṭhīvinoḥ kṣatajaṣṭhīvinām
Locativekṣatajaṣṭhīvini kṣatajaṣṭhīvinoḥ kṣatajaṣṭhīviṣu

Compound kṣatajaṣṭhīvi -

Adverb -kṣatajaṣṭhīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria