Declension table of ?kṣataghna

Deva

NeuterSingularDualPlural
Nominativekṣataghnam kṣataghne kṣataghnāni
Vocativekṣataghna kṣataghne kṣataghnāni
Accusativekṣataghnam kṣataghne kṣataghnāni
Instrumentalkṣataghnena kṣataghnābhyām kṣataghnaiḥ
Dativekṣataghnāya kṣataghnābhyām kṣataghnebhyaḥ
Ablativekṣataghnāt kṣataghnābhyām kṣataghnebhyaḥ
Genitivekṣataghnasya kṣataghnayoḥ kṣataghnānām
Locativekṣataghne kṣataghnayoḥ kṣataghneṣu

Compound kṣataghna -

Adverb -kṣataghnam -kṣataghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria