Declension table of ?kṣatāri

Deva

NeuterSingularDualPlural
Nominativekṣatāri kṣatāriṇī kṣatārīṇi
Vocativekṣatāri kṣatāriṇī kṣatārīṇi
Accusativekṣatāri kṣatāriṇī kṣatārīṇi
Instrumentalkṣatāriṇā kṣatāribhyām kṣatāribhiḥ
Dativekṣatāriṇe kṣatāribhyām kṣatāribhyaḥ
Ablativekṣatāriṇaḥ kṣatāribhyām kṣatāribhyaḥ
Genitivekṣatāriṇaḥ kṣatāriṇoḥ kṣatārīṇām
Locativekṣatāriṇi kṣatāriṇoḥ kṣatāriṣu

Compound kṣatāri -

Adverb -kṣatāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria