Declension table of ?kṣatābhyaṅga

Deva

MasculineSingularDualPlural
Nominativekṣatābhyaṅgaḥ kṣatābhyaṅgau kṣatābhyaṅgāḥ
Vocativekṣatābhyaṅga kṣatābhyaṅgau kṣatābhyaṅgāḥ
Accusativekṣatābhyaṅgam kṣatābhyaṅgau kṣatābhyaṅgān
Instrumentalkṣatābhyaṅgena kṣatābhyaṅgābhyām kṣatābhyaṅgaiḥ kṣatābhyaṅgebhiḥ
Dativekṣatābhyaṅgāya kṣatābhyaṅgābhyām kṣatābhyaṅgebhyaḥ
Ablativekṣatābhyaṅgāt kṣatābhyaṅgābhyām kṣatābhyaṅgebhyaḥ
Genitivekṣatābhyaṅgasya kṣatābhyaṅgayoḥ kṣatābhyaṅgānām
Locativekṣatābhyaṅge kṣatābhyaṅgayoḥ kṣatābhyaṅgeṣu

Compound kṣatābhyaṅga -

Adverb -kṣatābhyaṅgam -kṣatābhyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria