Declension table of ?kṣarya

Deva

NeuterSingularDualPlural
Nominativekṣaryam kṣarye kṣaryāṇi
Vocativekṣarya kṣarye kṣaryāṇi
Accusativekṣaryam kṣarye kṣaryāṇi
Instrumentalkṣaryeṇa kṣaryābhyām kṣaryaiḥ
Dativekṣaryāya kṣaryābhyām kṣaryebhyaḥ
Ablativekṣaryāt kṣaryābhyām kṣaryebhyaḥ
Genitivekṣaryasya kṣaryayoḥ kṣaryāṇām
Locativekṣarye kṣaryayoḥ kṣaryeṣu

Compound kṣarya -

Adverb -kṣaryam -kṣaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria