Declension table of ?kṣaritā

Deva

FeminineSingularDualPlural
Nominativekṣaritā kṣarite kṣaritāḥ
Vocativekṣarite kṣarite kṣaritāḥ
Accusativekṣaritām kṣarite kṣaritāḥ
Instrumentalkṣaritayā kṣaritābhyām kṣaritābhiḥ
Dativekṣaritāyai kṣaritābhyām kṣaritābhyaḥ
Ablativekṣaritāyāḥ kṣaritābhyām kṣaritābhyaḥ
Genitivekṣaritāyāḥ kṣaritayoḥ kṣaritānām
Locativekṣaritāyām kṣaritayoḥ kṣaritāsu

Adverb -kṣaritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria