Declension table of ?kṣarin

Deva

MasculineSingularDualPlural
Nominativekṣarī kṣariṇau kṣariṇaḥ
Vocativekṣarin kṣariṇau kṣariṇaḥ
Accusativekṣariṇam kṣariṇau kṣariṇaḥ
Instrumentalkṣariṇā kṣaribhyām kṣaribhiḥ
Dativekṣariṇe kṣaribhyām kṣaribhyaḥ
Ablativekṣariṇaḥ kṣaribhyām kṣaribhyaḥ
Genitivekṣariṇaḥ kṣariṇoḥ kṣariṇām
Locativekṣariṇi kṣariṇoḥ kṣariṣu

Compound kṣari -

Adverb -kṣari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria