Declension table of ?kṣareja

Deva

MasculineSingularDualPlural
Nominativekṣarejaḥ kṣarejau kṣarejāḥ
Vocativekṣareja kṣarejau kṣarejāḥ
Accusativekṣarejam kṣarejau kṣarejān
Instrumentalkṣarejena kṣarejābhyām kṣarejaiḥ kṣarejebhiḥ
Dativekṣarejāya kṣarejābhyām kṣarejebhyaḥ
Ablativekṣarejāt kṣarejābhyām kṣarejebhyaḥ
Genitivekṣarejasya kṣarejayoḥ kṣarejānām
Locativekṣareje kṣarejayoḥ kṣarejeṣu

Compound kṣareja -

Adverb -kṣarejam -kṣarejāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria