Declension table of ?kṣarakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣarakam | kṣarake | kṣarakāṇi |
Vocative | kṣaraka | kṣarake | kṣarakāṇi |
Accusative | kṣarakam | kṣarake | kṣarakāṇi |
Instrumental | kṣarakeṇa | kṣarakābhyām | kṣarakaiḥ |
Dative | kṣarakāya | kṣarakābhyām | kṣarakebhyaḥ |
Ablative | kṣarakāt | kṣarakābhyām | kṣarakebhyaḥ |
Genitive | kṣarakasya | kṣarakayoḥ | kṣarakāṇām |
Locative | kṣarake | kṣarakayoḥ | kṣarakeṣu |