Declension table of ?kṣaraja

Deva

NeuterSingularDualPlural
Nominativekṣarajam kṣaraje kṣarajāni
Vocativekṣaraja kṣaraje kṣarajāni
Accusativekṣarajam kṣaraje kṣarajāni
Instrumentalkṣarajena kṣarajābhyām kṣarajaiḥ
Dativekṣarajāya kṣarajābhyām kṣarajebhyaḥ
Ablativekṣarajāt kṣarajābhyām kṣarajebhyaḥ
Genitivekṣarajasya kṣarajayoḥ kṣarajānām
Locativekṣaraje kṣarajayoḥ kṣarajeṣu

Compound kṣaraja -

Adverb -kṣarajam -kṣarajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria